वांछित मन्त्र चुनें

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् । यावी॑र॒घस्य॑ चि॒द्द्वेष॑: ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin | yāvīr aghasya cid dveṣaḥ ||

पद पाठ

त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥ ८.७९.४

ऋग्वेद » मण्डल:8» सूक्त:79» मन्त्र:4 | अष्टक:6» अध्याय:5» वर्ग:33» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अयं) प्रकृतियों में प्रत्यक्षवत् भासमान यह परमात्मा (कृत्नुः) जगत् का कर्ता (अगृभीतः) किन्हों से किसी साधन द्वारा ग्रहण योग्य नहीं, (विश्वजित्) विश्वविजेता (उद्भिद्+इत्) जगत् का उत्थापक (सोमः) सर्वप्रिय (ऋषिः) सर्वद्रष्टा (विप्रः) सन्तों के मनोरथ का पूरक और (काव्येन) काव्य द्वारा स्तुत्य है ॥१॥
भावार्थभाषाः - परमात्मा सर्वगुणसम्पन्न है, अतः वही स्तुत्य और प्रार्थनीय है ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अयं=प्रकृतिषु प्रत्यक्षवत् भासमानः परमात्मा। कृत्नुः=संसारस्य कर्ता। अगृभीतः=अगृहीतः कैश्चिदपि केनापि साधनेन न गृहीतः। विश्वजित्=विश्वविजेता। उद्भिद् इत्=जगत उद्भेत्ता एव। सोमः=सर्वप्रियः। ऋषिः=सर्वद्रष्टा विप्रः। विशेषेण पूरकः। काव्येन स्तुत्यश्च ॥१॥